SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ||६१|| www.kobatirth.org तस्याकरणादलीकत्वं । विराधना तु संयमात्मप्रवचनोपघातभेदात्त्रिधा । तत्राद्याऽन्यायोपात्तवस्तुत्वात् १ । द्वितीया प्रत्यनीकदेवादिछलनरूपा २ । तृतीया प्रवचनमूलयतिचैत्ययोरुपद्रवेण स्तेनप्रतीच्छया च सुप्रतीतैव ॥ १३२|| वेदान्तेऽप्युक्तम् देवद्रव्येण या वृद्धि-गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ॥१३३॥ प्रभास्वे मा मतिं कुर्यात्, प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति, प्रभादग्धो न रोहति ॥१३४॥ प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् ॥१३५॥ एवं जो जिणदव्वं तु सड्ढो भक्खे उविक्खए । विसं सो भक्खए बालो, जीवियट्ठी न संसओ | १३६ ॥ जे पुणो जिणदव्वं तु, वुद्धिं निंति सुसावया । ताणं रिद्धी पवड्ढे, कित्ती सुक्खं बलं तहा ॥१३७॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सूत्रम् ॥६१॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy