SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥४१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वन्दनं च्छोभवन्दनवाग्नमस्कारादिकं कृत्वा, यतोऽवमग्नानामपि कारणेन सूत्रे नमस्कारादेरुक्तत्वात् । तथा श्रमणोपासकादीनामादिशब्दात् श्राविकाणां चैवं वंदं वंदमित्यपभ्रंशभाषया जल्पति वन्दे वन्दे इति, वीप्सायां द्वित्वे सर्वान् श्रावकान् श्राविकांश्च नमस्कुर्वे इत्यर्थः ॥ ८५ ॥ द्वारम् १२-१३ ॥ अथ पूर्वोद्दिष्टं ११ श्रवणद्वारम् । तत्र तावत् श्रवणविधिं चतुःसूत्र्याहनासन्ने नाइदूरंमि नेव, उच्चासणे विऊ । समासणं तु वज्जिज्जा, चिट्ठिज्जा धरणीयले ॥८६॥ व्याख्या-'नासन्ने०' नासन्ने - नातिनिकटे उपविशेदुच्छ्वासाद्यैर्गुरुं प्रति शिष्यस्याशातनासम्भावात्तथा नातिदूरे सम्यश्रवणाद्यसम्भवात् । नैव चोच्चासने 'विउत्ति' विद्वान्- गुरुवरिवस्यानिपुणः, समासनं च वर्जयेत्, तिष्ठेद्उपविशेद् धरणीतले- निर्जन्तुभूभागे ॥८६॥ न पक्खओ न पुरओ नेव किच्चाण पिट्ठउ । न य ऊरुं समासिज्जा चिट्ठिज्जा गुरुणंतिए ॥८७॥ व्याख्या- 'न पक्ख०' न पक्षतः पार्श्वयोरविनयसम्भवात् । न पुरतो नाग्रतोऽन्यवन्दारूणां विबन्धकत्वात् । नैव कृत्यानां-गुरूणां पृष्ठतस्तेषां पश्चान्मुखनिरीक्षणेनाबाधासम्भवात् । न चोरुं समाश्रित्य अविनयभयादुरोरुपरि पादं निवेश्य तिष्ठेद् गुरूणामन्तिके ॥८७॥ For Private and Personal Use Only सूत्रम् 118911
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy