SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन सूत्रम् ॥३२॥ संखकंदोवमेहिं च, अक्खंडफलिएहि य । अक्खएहिं विसिडेहिं, लिहए अट्ठमंगले ॥६५॥ व्या०-संख० शकुन्दोपमैश्चाखण्डास्फुटितैश्चाक्षतैः शालितन्दुलाद्यैर्विशिष्टैर्लिखति-रचयत्यष्टमङ्गलानि ॥६५|| दप्पणभद्दासणवद्धमाण, सिरिवच्छमच्छवरकलसा सत्थियनंदावत्ता, लिहिआ अट्टट्ठमंगलया ||६६।। व्या०-'दप्पण' दर्पण-आदर्शः । भद्रासनं- वेत्रासनम् । वर्धमानं- शरावसम्पुटं, पुरुषारूढपुरुषो वा । श्रीवत्समत्स्यवरकलशाः । स्वस्तिकनन्दावर्ती च प्रतीतौ । लिखितानि- श्रुते उक्तानि एतान्यष्टमङ्गलकानि । अष्टाष्टेत्यत्रैकस्यापि मङ्गलस्याप्टेति संज्ञा । यथैकस्यापि पूजामहस्याष्टाहिकेति । यद्वा प्रत्येकमष्टाष्टसंज्ञानीति ॥६६।। कुसुमेहिं पंचवन्नेहिं, प्यए अट्ठमंगले । चंदणेण विसिट्ठण, दले पंचंगुलीतलं ॥६७|| ____ व्या०-'कुसुमेहिं०' कुसुमैः पञ्चवर्णैः पूजयत्यष्टमङ्गलानि चन्दनेन विशिष्टेन- कुङ्कुममिश्रेण दद्यात्पञ्चाङ्गुलीतलं, हस्तकमित्यर्थः ॥६७|| कुसुमेहिं पंचवन्नेहि, पूयए भत्तिसंजुओ। चंदणेण तहेवावि, तओ पंचंगुलीतलं ॥६८|| Jobotootbothotropofodiomohodrom Boooooooooo ॥३२॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy