SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 113011 www.kobatirth.org व्या०-`कायकं० ́ कायकण्डूयनं वर्जयेत्, खेलविवेचनं स्तुतिस्तोत्रभणनं चैव पूजयन् जगद्बन्धूनिति ॥५८॥ स्नात्रविधिमाह घुसिणकप्पूरमीसं तु, काउं गंधोदगं वरं । तओ भुवणनाहे उ, न्हवेइ भत्तिसंजुओ ||५९|| व्या०- 'घुसिणक०' घुसृणं चन्दनं कर्पूरं घनसारस्ताभ्यां मिश्र, तुशब्दात् सर्वौषधिचन्दनादिपरिग्रहः । कृत्वा गन्धोदकं वरम् । ततो भुवननाथांस्तु स्नपयति भक्तिसंयुतः ॥५९॥ सूत्रकृदेव ग्रन्थान्तरेणैनमर्थं वक्ष्यमाणं च संवादयन्नाह - अन्यत्राप्युक्तम्गंधोदण न्हवणं, विलेवणं पवरपुप्फमाईहिं । कुज्जा पूयं फलेहिं, वत्येहिं आभरणमाईहिं ॥६०॥ Acharya Shri Kailassagarsuri Gyanmandir , व्या०-`'गंधोदए०' गन्धोदकेन स्नपनं विलेपनं च कुङ्कुमाद्यैरिति शेषः, प्रवरपुष्पादिभिः, आदिशब्दात् केतकीवालकाद्यैश्च कुर्यात् पूजां फलैः । वस्त्रैराभरणादिभिरादिशब्दादुल्लोचाद्यैश्चेति ||६०|| एनमेवार्थं किञ्चित् प्रपञ्चयन् सूत्रनवकमाह कुमाले वत्थेणं, सुगंघेणं तहेव य । गायाइं विगयमोहाणं, जिणाणमणुलुह ||६१|| For Private and Personal Use Only सूत्रम् 113011
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy