SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्रम श्राद्धदिन० ॥२०॥ साम्प्रतं कायोत्सर्गस्य दोषवर्जनं तस्मिन् चिन्तनं च सूत्रकृदेवाह घोडगलयमाईए, दोसे उस्सग्गसंतिए । काउस्सग्गे ठिओ वज्जे, नमुक्कारं विचिंतए ||३३।। घोडग लया य खंभे कुड्डे, माले य सबरि बहु निअले । लंबुत्तर थण उद्धी संजइ, खलिणा य वायसकविवे ||३४|| सीसोकंपिय मूई, अंगुलि भमुहा य वारुणी पेहा । एए गुणविस दोसा, काउस्सग्गस्स वज्जिज्जा ||३५|| (नाही करयल कुप्पर उस्सारिय पारियंमि थुई) पाठन्तरम् । दारं ५ ॥ व्या०-'घोडगलय० अश्ववद्विषमपादः १ । वाताहतलतावत्कम्पमानः२। स्तम्भे कुड्ये वाऽवष्टभ्य ३ । माले वोत्तमाङ्ग निधाय ४ । अवसनशबरीवदह्याने करौ कृत्वा ५ । वधूवदवनतोत्तमाङ्गः ६ । निगडितवच्चरणौ विस्तार्य मेलयित्वा वा ७ । नाभेरुपरि जानुनोरधश्च प्रलम्बमाननिवसनः ८ । दंशादिरक्षार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९ । शकटोद्धिवदगष्ठौ पाणी वा मेलयित्वा १० । संयतीवत्प्रावृत्य ११ । कविकवद्रजोहरणमग्रतः कृत्वा १२ । वायसवच्चक्षोलको भ्रमयन् १३ । कपित्थवत्परिधान पिण्डयित्वा १४ । यक्षाविष्ट इव शिरः कम्पयन् १५ । मूकवद् हूं हूँ doodbodoodoodooooooooooooooooooooooook PTT.. ||२०|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy