SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्ध सूत्रम् २२५ धर्मदेशनाद्वारनिगमनपूर्वकमत्तरग्रन्थसंबन्धार्थनिरूपणम् २३. विधिशयन द्वारे भुवननाथवन्दनचैत्यवन्दनानन्तरं सर्वजीवक्षामणा २९६-२९८ क्षामणानन्तरं जिनसमक्षमालोचना २९९-३०० अङ्गीकृतभोगोपभोगादि मुक्त्वा नमस्कारावधिं यावत्सर्वपापपरिहारार्थकथनम् ३०१-३०४ २४. अब्रह्मत्याग द्वारे प्रायः श्रावकेण ब्रह्मचर्यवता भाव्यं, तच्च मोहजुगुप्सात एवेति तज्जुगुप्सार्थमुपदेशः ३०५ गृहवासादनिर्वर्तनस्यैव हेतुद्वारेण निन्दनम् ३०६-३०७ गृहवासस्वरूपं परिभाव्यात्मनो जुगुप्सा ३०८ मुनिमार्गप्रव्रजने भावना ३०९ २५ स्त्रीशरीरस्वरूप चिंतन द्वारे स्त्रीकलेवरस्यानर्थनिदानत्वकथनम् ३१०-३१२ शरीरस्वरूपस्य प्रदर्शनम् ३१३ योषिदङ्गतत्त्वभावनम् ३१४ अस्यैवार्थस्य भावना ३१५ युवतिपञ्जरबद्धपुरुषाणां क्लेशस्यैव दृष्टान्तद्वारेण प्रकटनम् ३१६ २६. स्त्रीसानिवृत्त बहुमान द्वारे योषिद्विरतेषु बहुमानप्रदर्शनम् ३१७-३१९ आत्मने आत्मन आशंसार्थस्य कथनम् ३२० परमेष्ठिभगवन्तं चिते स्थापयित्वा ब्रह्मचर्यपूर्वकं निद्रासेवनम् ३२१ bodoodbodoodbodoodboobooooobooooooooooooooooooooooooooooooooooooooo ||१९|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy