SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० IER सप्तदशविधः, स च पूर्वोक्तः । तथा सर्वारम्भविवर्जकः । तत्रारम्भभेदाश्चैवम्||१७८॥ 'जोगे करणे संरंभमाइ, चउरो तहा कसायाणं । एएसिं संजोगे, सयं तु अत्तरं होई ॥१॥ संरंभमणेणं तू, करेइ कोहेण सउवउत्तो उ । इय माणमायालोभे, चउरो हंतीइ संजोगा २ ॥ चउरो ते करणेणं, कारवणेणं च अणुमई एया । तिन्नि चउक्का बारस, एए लद्धा मणेणं तु ।। संकप्पो संरंभो, परितावकरो मवे समारंभो । आरंभो उद्दवओ, सवनयाणं तु सुद्धाणं ॥३॥ इत्येवं सर्वारम्भविवर्जक इति ।।३२९।। साम्प्रतमुपमानद्वारेण सूरिगुणानेवाह वाउब अपडिबद्धो, गयणं व निरासओ । अहिब परघरे वासी, भारंडो वापमत्तओ ||३३०|| व्याख्या-'वाउन०' सूरिरिति विशेष्यपदमग्रे चतुर्थसूत्रे वक्ष्यते । विशेषणान्याह- वायुरिवाप्रतिबद्धो नवकल्पविहारित्वात् । एवंविधोऽपि कस्यापि निश्रितः स्यादत आह- गगनमिव निराश्रयः कुलादिनिश्रारहितत्वात् । अनिश्रितत्वेऽपि कश्चिदशुद्धवसतिसेवी स्यादतोऽहिरिव परगृहवासी मूलोत्तरदोषविशुद्धशय्यासेवितत्वात् । तत्रापि न सर्वोऽप्यप्रमत्तः स्यादतो भारण्डवदप्रमत्तः समितिगुप्त्यादिषु सततोपयुक्तत्वात् ॥३३०।। नीरनाहुब्ब गंभीरो, मेरुव निप्पकंपओ । सीहो वा निमओ जो उ, सत्तभयविवज्जओ ॥३३१।। ............oooooooooooooooooooooooooooooooooooooooooooooooooo ||१७८॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy