SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० अत्राऽप्युपपत्तिमाह- येन कारणेनास्मादृशा अपि, हुर्विशेषद्योतकस्तमेवाह- जानन्तोऽप्यनित्यत्वं- क्षणिकत्वं ||१६३|| 18 18 सर्वभावानामपि । तथा हि सम्पच्चम्पकपुष्परागति रतिर्मत्ताङ्गनापाङ्गति, साम्यं पद्मदलाग्रवारिकणति प्रेमा तडिद्दण्डति । लावण्यं करिकर्णतालति वपुः कल्पान्तवातभ्रम-द्दीपच्छायति यौवनं गिरिनदीवेगत्यहो देहिनाम् ||१|| एवमवबुद्ध्यमाना अपिन विरमन्ति- न निवर्तन्ते गृहवासाद्विषयसौख्याद्वा क्षणमपि, हुः पूरणे, इति ॥३०५।। गृहवासादनिवर्तनमेव हेतुद्वारेण निन्दयन्नाह जेण भवरुक्खकुसुमफलाई, एयाइं डिंभरूवाइं । भज्जा नियलमलोहं च, बंधणपासं च बंधुजणो ||३०६।। व्याख्या-'जेण भवरुक्खकुसुम०' सुगमा ||३०६।। अन्यच्च पियपुत्तभाय-भइणी-माया-भज्जाण जं कए कुणसि । ते उ तडट्ठियण्हाया, भुंजइ इक्कल्लओ दुक्खं ।।३०७।। व्याख्या-'पियपुत्तभायभइणी०' गतार्था ।।३०७|| गृहवासस्वरूपं परिभाव्यात्मनो जुगुप्सार्थमाह एयारिसंपि जाणतो, मग्गं सबन्नुदेसियं । न विरज्जामि बंधूस, अहो निल्लज्जया मम ||३०८।। ooooodoodoodoodbodoodoodooooooooooooooooodoodoodoodoodoodoodbodoodoo TTTTTTTTTTTT ||१६३॥ TTTTE For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy