SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्ध २४३ ఆ000000nooooooooo श्रावकस्य कार्योत्पत्तौ सामायिके पारिते ततः क्षणिकत्वसद्भावे पुनः पुनस्तत्करणेन कालवृद्धेः फलप्रदर्शनम् २३३ श्रावकसामायिकमहत्त्वे प्रदर्शिते मा मुग्धमतेः साधुसामायिकविषये गौणबुद्धिरिति तत्प्राधान्यख्यापनपूर्वकमुपदेशः २३४ कृतसामायिकः प्रतिक्रमणवेलायामावश्यक कुर्यात् २३५-२३६ नातिचाराणामेव प्रतिक्रमणं किन्तु चतुर्ष स्थानेष्वित्येतत्कथनम् २३७ पूर्वोक्तार्थस्यैव सविशेषेण प्रदर्शनम् २३८ अनुयोगद्वारोक्तस्यैव दर्शनम्। २३९ आवश्यकस्यैवानुयोगद्वारोक्तपर्यायनामकथनम् २४० प्रतिक्रमणस्थानानां दर्शनम् आवश्यककरणे विधिशेषकथनम् २४२ २० यतिविश्रामणाद्वारे आवश्यकस्वाध्यायकरणपूर्वकं गुरोरग्रे सूत्रार्थपृच्छा २१. उचितयोग (स्वाध्याय) द्वारे साधूनां विश्रामणं कृत्वा शेषकृत्यपृच्छनकथनम् २४४ २२ गृहगमन (परिवार देशना) द्वारे निजगृहे गत्वा भार्यापुत्रादीनां पुरतो धर्मदेशनाकरणोपदेशः २४४-२४६ भार्यादीनां पुरतो धर्मदेशनाया अकरणे दोषोद्घाटनम् २४७-२४८ द्रव्यतो भावतश्च स्वजनादीनां चिन्तनावश्यकता २४९-२५० धर्मदेशनाविधिः २५१ २४१ ||१७|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy