SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्ध० सूत्रम् TAITATorrorarhoron १४६ कृत्यान्तरकथनम् १११ चैत्यचिन्तां कुर्वतः कस्यचित् चैत्यद्रव्यविप्रणाशोऽपि स्यादतस्तद्वक्तव्यतायाः सष्टान्ताया निर्देशः ११२-११५ संकाशकथानकम् ११६-१२५ देवद्रव्यवक्तव्यतां सष्टान्तामभिधाय तस्य साधारणद्रव्यस्य च तुल्यदोषोद्भावनम् १२६ चैत्यद्रव्यविनाशमुपेक्षमाणः साधुरपि देशनादिभिरनिवारयन् दोषभागित्याशयनिरूपणम् चैत्यद्रव्यविनाशस्य द्वैविध्यकथनम् चैत्यद्रव्यविनाशदोषस्य प्रसङ्गतो गुरुद्रव्यविनाशदोषस्य च व्यवहारभाष्यगाथादिभिः प्रदर्शनम् १२९-१३१ एतस्यैवार्थस्य समर्थनम् १३२ देवद्रव्यभक्षणे दोषोद्घाटनमन्यमतेन १३३-१३५ जिनद्रव्यवृद्धिकर्तुः फलं तस्य च महासत्त्वता १३६-१४१ देवद्रव्यभक्षणादिषु स्वस्वफलम् १४२-१४४ देवद्रव्यविषयस्योपसंहारः १४५ श्रवणद्वार एव विधिविशेषकथनम् चैत्य एव साधवः किं न तिष्ठन्तीत्याद्याशङ्काया व्यवहारगाथाभिर्निरसनम् १४७-१५० चैत्यावस्थायित्वं व्युदस्य तत्रैव व्याख्यानविधेः कथनम् १५१ किमेवं न निश्राकृतेऽपीत्यस्य निरूपणम् ततः किमिति प्रश्नस्योत्तरप्रदानम् १५३ मन्दश्रद्धत्वाच्च ते यदभिधारयन्ति Colosbobosboolbobodoosbosbobosbodoodoosbobodoodbodoodbodoodh १२७ १२८ १५२ ॥१३॥ चाप्त For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy