SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Cood सूत्रम् श्राद्धदिन० ॥१११॥ यतः प्रमादवतां गरीयसामपि गरीयस्तरोऽनर्थस्तथा चाह पमायमइरामत्तो, सुयसायरपारओ । अणंतं णंतकायंमि, कालं सो वि य संवसे ॥२१२।। व्याख्या-'पमायमइ०' प्रमादमदिरामत्तो- निद्राविकथादिमधन मत्तो ज्ञानाद्याचारविराधकत्वेन विशिष्टचैतन्यविकलः श्रुतसागरपारगः- सम्पूर्णद्वादशाङ्गः सोऽपि च किं पुनरबहुश्रुतोऽनन्तकाये- साधारणवनस्पतिरूपेऽनन्तं का | कालमनन्तोत्सर्पिण्यवसर्पिणीलक्षणं संवसेत् । यदाह 'चउदसपुची आहारगा य, मणनाणि वीयरागा य । हुंति पमायपरिवसा, तयणंतरमेव चउगइत्ति ।।१।।' यतश्चैवमतोऽसौ श्रावको वक्तव्यः ।।११२।। कथमित्याह कल्लं पोसहसालाए, नेव दिट्ठो जिणालए । साहूणं पायमूलंमि, केण कज्जेण साहि मे ॥२१३।। व्याख्या-'कल्लं पो०' सुगमा ।।२१३।। ततः किमित्याह तओ य कहिए कज्जे जइ पमायवसंगओ । वत्तव्यो सो जहाजोगं धम्मियं चोयणं इमं ||२१४|| ||१११॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy