SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 11908 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'वत्थन्नपाणासण०' अक्षरार्थ: सुगमः, नवरमन्नमिति दुर्भिक्षादौ धान्यमिति सूत्रषट्कार्थः । भरतदृष्टान्तो वृत्तितोऽवसेयः ॥ २०७॥ वात्सल्यमेव राजग्रहाद्यापदुद्धरणरूपं सदृष्टान्तमाहवज्जाउहस्स रामेणं, जहा वच्छल्लयं कयं । सत्ति अणुरूवंतु, तहा वच्छल्लयं करे ॥२०८॥ व्याख्या- 'वज्जाउह०' | अक्षरार्थः सुगमः । भावार्थस्तु ज्ञातगम्यस्तद्वृत्तितोऽवसेयः ॥२०८॥ साम्प्रतं द्रव्यवात्सल्यमुपसंहरन् भाववात्सल्यमुपदिशन्नाह साहम्मियाण वच्छल्लं, एयं अन्नं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए || २०९ || व्याख्या-'साहम्मियाण०' साधर्मिकाणां वात्सल्यमिति वात्सल्यमेतदनन्तरोक्तम् । तथा अन्यदिति भाववात्सल्यं व्याख्यातमागमे एतदिति, किं तदित्याह धर्मस्थानेषु पूजानुष्ठानादिकृत्येषु सीदन्तं- प्रमाद्यन्तं, श्रावकमिति प्रक्रमाद् गम्यम्, सर्वभावेन- सर्वोद्यमेन नोदयेत् - स्मारणादिभिः शिक्षयेदिति ॥ २०९ ॥ ता एवाह भणियं च सारणा वारणा चेव चोयणा पडिचोयणा । · सावएणावि दायव्वा, सावयाणं हियट्ठया ||२१०॥ For Private and Personal Use Only सूत्रम् ॥१०९ ॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy