SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१०४|| सूत्रम् यावदन्यन्न कथयति तावत्तुष्टो नृपस्तं पुत्रतयाऽरक्षत् । मार्यमाणां देवीं ररक्ष सः । 'अहो नियमानां शुभं फलं इत्यजत्रं दध्यौ । एकदा नृपेण युद्धार्थे प्रेषितस्तत्राहवे गाढप्रहारार्दितः सेवकैः नृपाग्रे नीतः, बहुवैद्या आकारिताः, तैः काकमांसौषधं प्रोक्तं, स नेच्छति, तदा तन्मित्रजिनदासो भूपेनाहूतः । जिनदासोऽवन्ति समागच्छन् वने द्वे देव्यौ रुदत्यौ अद्राक्षीत् । तेन पृष्टे- 'किं रुदिथः ?' | ताभ्यामुक्तं-'देव्यावावां हि सौधर्मवासिन्यौ भर्तृवर्जिते, काकामांसमनश्नन् आवयोरेष पतिर्भवेत्, त्वद्वचसा नियमभंङ्गात्तस्य दुर्गति विनीति रोदनहेतुः" । तच्छ्रुत्वा स आह-'अहं तं दृढ करिष्ये' । ततः स श्राद्धो नृपप्रेरितोऽपि तं प्राह वरं मच्चु वरं वाहि वरं दारिद्दसंगमो । न पुन गहियवयभंग कज्जमकज्जं च ||१|| इत्यादिना विशेषप्रतिपन्नव्रतनियमोऽच्युतकल्पमगमत् । वलमानेन तेन सूर्यों प्रोक्ते-'किमित्यधुनापि रूदिथः ? न तावत्स मांसं संग्राहितः । ताभ्यामभिदधे-'स चाधिकाराधनावशादच्युतं प्राप्तः, ततो नाभवदस्मद्भर्ता' । इति श्रुत्वा श्राद्धो गृहमाससादेति । अस्य ढीपुरीतीर्थस्य निर्मापयिता वङ्कचूलः । उत्पलमालादीनां छटान्ताः स्वयं वृत्तितोऽवसेयाः । अत्रावचूर्णी गौरवभयान्न लिख्यन्ते ।।१९४|| शय्यादातृणां दिवश्च्युतानां सुखमुपदर्शयन्नाह लहंति सुक्खं तु अणुन्नतुलं, आउं सुदीहं अवमच्चुहीणं । सुदंसणा गाढसुगिज्झवक्का, विसाललच्छीइ जुया महप्पा ||१९५॥ adbodoodhodhodoodoodoodoodoodbodoodoodbodbodbodbodoodbe ||१०४|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy