________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन ॥१०२।।
नाद्यानि, सप्ताष्टपदान्यपसृत्य घातो देयः, राज्ञः स्त्री न सेव्या, ध्वांक्षमांसं न खाद्यं इति" | सुकरत्वात्तेनात्तं व्रतैकदेशत्वं, गुरून्नत्वा गृहमगमत् । एकदा स सार्थं चौरेः सह हृत्वाऽरण्ये प्रविष्टः । तत्र क्षुत्क्षामैरन्यलुण्टाकैः किम्पाकवृक्षफलानि भुक्तानि, स्वयं त्वज्ञातनामानि मत्वा नादत् । ते तु मृताः । ततोऽसौ दध्यौ-'अहो नियमफलं' । ततो रात्रौ स्वगृहे प्रविष्टः पन्या सह सुप्तैकनरं वीक्ष्य चुकोप । तं हन्तुमिच्छन् नियमं संस्मृत्य सप्ताष्टपदान्यपसृत्य खड्ग उद्यच्छति तावत्खड्गो द्वारे पश्चात्संघट्टितः । तद्रवेण स्वसा विनिद्रोत्थाय कस्त्वमित्यवदत् ।' ततः स्वरेण स्वसारं तां ज्ञात्वा पप्रच्छ-'कथमयं पुंवेषः कृतः ?' | साह-'नरवेषेण नटनृत्यं विलोक्यात्रैव सुप्ता । तदाकर्ण्य स्वगुरुमश्लाघत । एकदा तत्रागतसूरिशिष्यान्नत्वा जिनप्रासादबिम्बविधापनदेशनां श्रुत्वा तस्यामेव पल्ल्या चर्मणवतीनदीतीरे श्रीवीरप्रासादमकारयत्, ततीर्थं जातं । कालान्तरे एको नैगमः सभार्यस्तद्यात्रायै प्रस्थितः । क्रमेण चर्मण
वती नदीमुत्तरितुं नावमारूढौ दम्पती । तच्चैत्यशिखरं वीक्ष्य चन्दनादिभृतस्वर्णकच्चोलेन तद्रव्यं क्षेप्तुमारब्धवती 8 नैगमस्त्री । तावत्तस्या हस्तात्पतितं जलमध्ये । तदा वणिजाऽभाणि-"अहो इदं राज्ञः कच्चोलं ग्रहणके रक्षितं रत्नखचितं, किं प्रत्युत्तरं तस्मै दास्ये?" | ततस्तदाज्ञया धीवरो मध्ये प्रविष्टः । तत्रान्तः श्रीपार्श्वबिम्बाङ्के स्थितं गृहीत्वा दत्तं । तद्रात्रौ नाविकेन स्वप्नं दृष्टं-"नद्यां क्षिप्ता पुष्पमाला यत्र गत्वा तिष्ठति तत्र बिम्बं संशोध्य एकं वङ्कचूलाय की देयं" । तेन तथा कृते स तस्य दानं दत्त्वा श्रीवीरप्रासादस्य बहिर्मण्डपे श्रीपार्श्वबिम्बमस्थापयत् । ततो नव्यं चैत्यं कारयित्वा तद्विम्बस्थापनार्थं बहिर्मण्डपाद् ग्रहीतुमारभन्ते बहुनराः । परं तबिम्बं तत्रैव तस्थौ । अद्यापि तथैवास्ते ।
11१०२॥
dood
For Private and Personal Use Only