SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥९९॥ तत्किमित्यत आह www.kobatirth.org ता धन्नो कोहं पुन्ना मज्झ मणोरहा । जं मए परमभत्तीए, साहुणो पडिलाभिया || १८९ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'ता धन्नो० ' स्पष्टा ॥ १८९ ॥ साम्प्रतं सर्वोत्तमं दानं प्रदर्शयन्नाहतओ परमभत्तीए, वंदित्ता मुणिपुंगवे । सव्वदाणप्पहाणार, वसहीए निमंत ||१९०|| व्याख्या- 'तओ परम० ततो ऽन्नादिदानानन्तरं परमभक्त्या वन्दित्वा मुनिपुङ्गवान् सर्वदानप्रधानया- सर्वदातव्यवस्तूत्तमया मूलगुणादिदोषकालातिक्रान्तादिदोषरहितया वसत्या निमन्त्रयते || १९० || दानेषु वसतेः प्राधान्यं सहेतुकमुपदर्शयति दाणादाण वसही पहाणं, तद्दाणओ जं सयलंपि दिन्नं । सज्झायज्झाणासणपाणओही, सुक्खं बलं वुढिचरित्तसोही ||१९१|| व्याख्या- 'दाणाण०' दानानां वस्त्रान्नपानादीनां मध्ये प्रधानं दानं वसतिरेव यद्यस्माद्धेतोस्तद्दाने सकलमपि दत्तं मन्तव्यमिति, किं तद् ? स्वाध्यायध्यानाशनपानोपधयः, सौख्यं बलं वृद्धिश्चरित्रशुद्धिश्चेति । तत्र स्वाध्यायो वाचनादिः पञ्चविधोऽपि निराबाधायां वसतौ मासकल्पादिस्थितानां साधूनामस्खलितप्रसरः । ध्यानं च धर्मध्यानादि For Private and Personal Use Only सूत्रम् ॥९९॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy