SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ॥९७॥ सूत्रम् त्रिवारं विभज्य दानं ददौ, तेन तवान्तरान्तरा सुखमभूत्" । इति श्रुत्वा स जातिस्मृत्या ष्टप्राच्यभवो ज्येष्ठपुत्राय गृहभारं दत्त्वा स्वयं प्रव्रजितः, महातपसा च पञ्चमस्वर्गे गतः, ततः शिवं गमिष्यति इति ।।१८२।। १८३।। सम्प्रति दानस्योभयलोकफलदृष्टान्तानभिधाय तत्रैव भक्तिमाविर्भायन् द्विसूत्र्याह मणेणं तह वायाए, कारणं च तहेव य । अप्पाणं कयकिच्चं तु, मन्नमाणो सुसावओ ||१८४॥ एयं मे अत्थसारं तु, एयं वत्थं पडिग्गहं । जं मए अज्ज साहूणं, निग्गंथाणं तु नीणियं ।।१८५।। व्याख्या-'मणेणं० । व्याख्या सुगमा । नवरं पुनः सुश्रावकग्रहणमनित्यक्त्तिादिपदार्थसार्थस्य सारासारतां स एव जानातीति ज्ञापनार्थम् । 'एयं मे'० एतदेव मेऽर्थस्यान्नापानादिपदार्थस्य सारं- प्रधानं, तथा एतद्वस्त्रं पतद्ग्रहश्च 'नीणिय'ति ढौकितं दत्तमित्यर्थः ।।१८४-१८५।। अत्र कारणमाह न कयावि पुन्नरहियाणं, गेहे इंति सुसाहुणो । निम्ममा निरहंकारा, खंता दंता जिइंदिआ ||१८६।। व्याख्या-'न कया०' स्पष्टा । नवरं दान्ता नोइन्द्रियदमेन ||१८६।। एतदेव दृष्टान्तपुरस्सरं दृढयति Doooooooooooooooooooooooo कर ochochodhaATTA P oooooooooooooooooooo ॥९७|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy