SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति झीलोपनरतक्षेत्रे । पुरे चक्रपुरानिधे ॥ राजा सुग्रीवनामाऽनू-ग्रैवेयकमिव श्रियः ॥ ७० ॥ प. ल्यौ यशस्वतीनथे । इत्यास्तां क्रमेण ते ॥ सुमित्रपद्मनामानौ । तयोरास्तां सुतोत्तमौ ॥ ॥॥ ॥१॥ तयोर्मध्ये गुणश्रेष्टो । ज्येष्टः श्रीजिनधर्मवित् ॥हितीयो विपरीतात्मा । पापी क्रू मरश्च सर्पवत् ॥ २॥ अस्मिन् सति कयं नावी। मम राज्यधरः सुतः॥ इति ध्यात्वा सु. मित्राय । न तस्मै विषं ददौ ॥ ३ ॥ सुमित्रे व्यसनं प्राप्ते । कथं पद्मो विकस्वरः ॥ इति नाडालोचयत्क्रूरा । कुतः स्त्रीणां वि. चारधीः ॥ ४ ॥ मूतं तं विषार्मितिः । श्रुत्वा मर्मणि चाहतः ॥ संत्रांतो मंत्रितिः साई राजा तत्र गतो रयात् ॥ ५ ॥ प्रयुक्तैमंत्रतंत्राद्यै-रनेकैरपि मंत्रिन्तिः॥ न शांतो गरलावे. गो । दुर्जनस्येव उष्टधीः ॥ ६ ॥ एषा ददौ विषमिति । लोकोक्तिं च निशम्य सा | पला. ल ग्य प्रगता कापि । नश उष्टेव सर्पिणी ॥ ७ ॥ तस्याऽमुष्मिकपायेयं । राजा धर्ममचीक- भरत् ॥ स्मारं स्मारं गुणान् सूनो-मुक्तकंठं रुरोद च ॥णानदानी कौतुकाकांक्षी । ब्रमंश्चित्रग तिवि ॥ सुमित्रग्लानितश्चक्र-पुरं खितमैक्षत ॥ ए ॥ विमानादवतीर्याय । तं ज्ञात्वा ॥१॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy