SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप वृत्ति ॥ मुमुदेतमां ॥ कौंकुमेन रसनाथ । लिखित्वा लेखमार्पयत् ॥ ७ ॥प्रापयेथा धनस्यामु-मि- त्युक्त्वा विससर्ज तं । गतोऽचलपुरे शीघ्रं । दूतः सानंदमानसः ॥ ७ ॥ राजानमुपतस्थेऽथ । सन्नास्थं धाःस्थसूचितः ।। सिंहः सविस्मयोऽप्राहीत् । कुशलं विक्रमस्य च ॥ ४ ॥ देवास्ति कुशलं तत्र । प्रेषितः किंतु सोत्सुकः ॥ दातुं युष्मत्कुमाराय । सुतां धनवतीमहे ।। ॥ ५० ॥ वरो धनवतीरूपा-नुरूपो धन एव तत् ॥ युवयोर्वईतां स्नेहो-ऽपत्यसंयोजनादपि । तथेति प्रतिपद्याऽसौ । विसृष्टो धनमभ्यगात् ॥ तस्मै धनवतीलेखं । मूर्ने स्नेहमिवाऽयत् ॥५१॥ कुमारः स्वयमुन्मुद्य । वाचयांचक्रवानश्र ॥ तदैवाऽवसरं प्राप्य । निजघ्ने स्म- रसायकैः ॥ ५३ ॥ नवता निर्जितोऽनंगः । स्पाईयेव निहंति मां ॥ तस्मान्मा मामुपेदेथा। नाथ नाथे न चापरं ॥ ५४॥ तस्या वैदग्ध्यतस्तुष्टः । सह हारेण हारिणा ॥ कुमारोऽपि सशृंगारं । प्रतिलेखं तदा ददौ ॥ ५५ ॥ वस्त्राद्यावर्जितो दूतः । प्रेषितस्तत्पुरं ययौ ॥ निवेद्य सिहं कार्य च । नृपं सिंहमतोषयत् ॥ ५६ ॥ अथ तस्याः कुमारस्य । सहारं लेखमार्पयत् ॥ रहस्युहृत्य रोमांचो-कुंचितांगमवाचयत् ॥ ५७ ॥ हृद्यादधानं त्वामेष । बाधते मामपि ॥ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy