SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ६७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 1 तो दस्ती | चिरं येनातिगम्यते ॥ ८७ ॥ इत्ययो निगमैर्व हो । दिशि यत्रास्ति वारणः । तत्संमुखं गतः साधु-र्मुनिपंचशतीवृतः ॥ ८८ ॥ जक्तिनम्रैर्जनैवैद्य-मानं दृष्ट्वा मुनिं गजः ॥ लघुकर्मतया नंतुं । जावनामकरोदयं ॥ ८‍ ॥ श्रयस्कांत मणेरेव । महर्षेर्दर्शनादिव || त्रुटित्वा परतः पेतुर्दुरितानीव शृखलाः || ५० ॥ विलोक्य गजमायांतं । पलायंचक्रिरे जनाः ॥ तथैवाऽकंपितस्तस्थौ । मुनिर्मेरुरिवाऽनिलैः ॥ ५१ ॥ गजोऽप्यागत्य विनम - कुंनः प्रणमतिस्म तं ॥ स्पर्श स्पर्श मुनेः पादौ । परमं सुखमाप च ॥ ९२ ॥ प्रजावाऽतिशयं दृष्ट्वा । कुपिता अपि तापसाः ॥ प्रत्यबोध्यंत ते सर्वे । श्रीश्राईकमहर्षिणा ॥ ९३ ॥ ततः संवेग निर्वेद - युक्ता मुक्तिसमीदया || जक्त्या नत्वा जिनं वीरं । व्रतमाददिरेऽथ ते ॥ ए४ ॥ तत्राऽनय| श्रीकिमहीभुजा || वंद्यमानः कुमारर्षि - धर्म जानाशिषं ददौ ॥ ९५ ॥ नाबाधं परिपृचय | मुनिमाद महीपतिः || महर्षे श्रोतुमिष्ठामि । साच दस्तिमोचनं ॥ ९६ || मुनिनोचे महाराज । न चित्रं करिमोचनं ॥ सुदुष्करं तंतुपाश - मोचनं प्रतिज्ञाति मे ॥ ७ ॥ तत्पृष्टः प्रथयामास । तर्कुतंतुकथां मुनिः ॥ धर्मातावुपकारित्वा-द For Private And Personal वृत्ति 11 3 11
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy