SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ६४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ज्ञेयो । निक्षवो हि परःशताः ॥ ५६ ॥ श्रीमत्यूचे तदा तात । तदंहौ लग्नया मया ॥ लमास्ति दृष्टं चेीये | हेलया लक्ष्यामि तं ॥ ए७ ॥ तदा प्रभृति ये तत्र । समागति साधवः ॥ जिदादानं वंदनं च । सर्वेषां सा समाचरत् ||१८|| द्वादशेऽब्दे तमायात-मज्ञासीलक्ष्मदर्शनात् ॥ श्रीमत्याह जवान स्वामिन् । वरो मे यत्तदा वृतः ॥ एए ॥ तदा निष्ठयुतवन्मुक्त्वा । मां निरस्य गतोऽसि हा ॥ प्रसीद सांप्रतं नाथ । नोपेक्षस्व जजस्व मां ॥ ६० ॥ अतः परमपि त्वं चे-न्मां स्वामिन्नवमन्यसे || स्त्रीहत्यापातकेन त्वां । लिप्त्वादं भविताग्निसात् ॥ ६१ ॥ दिव्यां गिरमनुध्याय । राज्ञा लोकैश्च सोऽर्थितः । श्रीमतीमुपयेमे तां । जावि किं जायते ऽन्यथा ॥ ६२ ॥ क्रमेण तनये जाते । श्रीमती माईकोऽवदत् ॥ सहायस्ते बनूवात - स्तनयः प्रव्रजाम्यई || ६३ || श्रीमती धीमती तर्कु-मादायोपाविशत्तदा ॥ नवाच बालको मातः । प्रारब्धं किमिदं त्वया || ६४ || वत्स तातस्तपस्यायै । गंता ते त्वं पुनर्लघुः ॥ शरणं तर्कुरेवेति । श्रुत्वा कीरवदाद सः ॥ ६५ ॥ मातः क्व तातो मे गंता । बध्ध्वा तं स्थापयाम्यहं ॥ तर्कसूत्रे - For Private And Personal वृत्ति ॥ ६४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy