SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोपशीलमेकमिदं मागा-सर्वमन्यन्नविष्यति ॥ सति कंदे न संदेहो । वख्याः पल्लवप्रोजमे ॥ वत्ति ॥ ४० ॥ चिरं परिचितत्वेना-धुना जीवन्नुपेक्षितः ॥ पुनरिवं प्रवक्ता चे-इंसाध्योऽसि स. ॥॥ र्वथा ॥ ४० ॥ इति निर्जलितः सार्थ-पतिपुच्या विनीतकः ॥ निपत्य पादयोरूचे-ऽपराधः क्षम्यतामयं ॥४१कोऽयं समुदत्तस्तु । पतिस्तव निवेद्यतां ॥ धनश्रीरप्यन्नाषिष्ट । वि. शालायां महापुरि ॥ ४॥श्रेष्टी सागरचंशेऽस्ति । तत्सुतोऽयं गुणाकरः ॥ समुह व रनानां । यः कलानां निकेतनं ॥४३॥ ऊचे विनीतकस्तर्हि । तवाहं रंजितो गुणैः ॥ सम. न्वेष्य समानेष्ये । पतिं तव यतस्ततः॥४४॥ इत्युक्त्वा निर्गतस्तस्या। विमृशन शीलमु. ज्ज्वलं ॥ मुमोच गर्वं ज्ञानोव । स्त्रीषु दुःशीलतााग्रहं ॥ ४५ ॥ गतश्चोजयिनी माता-पिचोरानंदयन्मनः ॥ धनाय ज्ञापयामास । तत्पितापि तदागमं ॥ ४६ ॥ पुनर्जातममन्यंत ।) पितरौ श्वसुरश्च तं ॥ बनूवुश्चोन्नयत्रापि । वापिनमहोत्सवाः ||४७ ॥ समृद्ध्याथ महीय. ॥५ स्या । गृहयालुर्धनश्रियं ॥ समुदत्तः संप्राप्तः । पुरं गिरिपुरं रयात् ॥ ७ ॥ वीक्ष्य जामातरं तीर-मिव योगी नवांबुधेः ॥ सद्यश्चमत्कृताः सर्वे । प्रमोदादैतमासदन ॥ ४ए ॥ सती ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy