SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वत्ति हसीलोप ॥ मूलम् ।।-तहवि हु एगंता-संगो निचंपि परिहरेअबो ॥ जेण य विसमो इंदिय- Ko गामो तुहाई सत्ताई॥ ११० ॥ व्याख्या-यद्यपि शीलं प्रतिपाल्यं, तथापि पालयितुमि॥५७ बता एकांतादिसंगो नित्यं परिहर्तव्यः, येन कारणेन इंघियग्रामो विषमो दुःरक्ष्यः, तुलानि भासत्वानि, चित्तदाय जीवानामढपमेव, अतः स्वसंबंधिनीनिरपि स्त्रीनिः सहैकांतसंगो वर्जका नीयः, यदाहुः-मात्रा स्वस्रा उहित्रा वा । नाविविक्तासनो नवेत् ॥ बलवानिश्यियामो विज्ञांसमपि कर्षति ।। १ ॥ इति गाथार्थः ॥ ११ ॥ निदोषतायामपि संगाहूषणांतरमावि नवयन्नाद ॥ मूलम् ॥-जावि हु नो वयनंगो । तदवि हु संगान हो। अबवान ॥ दोसनिहालनिनणो । सबो पायं जणो जेण ॥ १११ ।। व्याख्या-यद्यपि तादृगजिह्मवमवतां महा मनां व्रतन्नंगो न नवति, तथापि संगादपवादो दोषारोपः प्रकट एव, यतः प्रायो बाहुल्येन मन सर्वो जनो लोको दोषनितालननिपुणः, परदोषग्रहणदतः, नक्तं च-कपि नत्यि लो यस्त । लोयणं जेण नियज्ञ नियदोसेः॥ परदोसपिचणेणं । लोयणलरकाई जायंति ॥१॥ ॥ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy