SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शीलोप भुक्ता नो वेत्यलक्षितं ॥३॥ युक्तियुक्तः प्रवादोऽयं । तैलबिंऽरिवानसि ॥ सर्वत्र प्रसृतो लोके । । तन्मा मृष रघूछह ।। ४१ ॥ तदनेन प्रवादेन । पवनेनेव राघव ।। नोपेक्षस्वादर्शमिव । स्व॥५॥- कुलं मलिनीनवत् ॥ ॥ कलंकमिति सीतायां । रामो निश्चित्य दुःखितः॥ जातस्तूष्णी मुखो नूयो । धैर्यमालंब्य सान जगौ ॥ ३ ॥ साधु व्यज्ञपि युष्मानि-न स्त्रीमात्रकृतेऽप्यई | ॥ सहिष्ये ऽर्यशस्तानि-त्युदित्वा विससर्ज सः ॥ ४५ ॥ बंघमन्नथ काकुस्थो । निशीथे वीरचर्यया ॥ चर्मकृन्मंदिरासन्नं । गत्वाधो यावता स्थितः ॥४५॥ तावदेष चिरात्प्राप्तां । स्वन्नायाँ प्रतिवेश्मतः ॥ सादेपमूचिवानि । हत्वा पादेन चर्मकृत् ॥ ६ ॥ इयत्कालं स्थिताकासीः। साप्यूचे त्वं नवः पुमान || रामो रदोगृहानीतां । सीतां राझी न किं दधौ ॥ ७ ॥ तेनापि सोढा षएमासी । न त्वं कसमपि कमः ॥ सोऽप्यूचे स्त्रीजितः सोऽस्ति । नाहं ताहक् कयं सहे ॥ ४ ॥ श्रुत्वेति दध्यौ मुखानों । रामो धिक् स्त्रीकृते ह्यहं ॥ नीचानामपि धिक्कारान् । स्वकर्णातिश्रितां नये ॥ भए । नूनं पतिव्रता सीता । शीलः स च रावणः॥ वंशश्च निःकलंको मे । हा किं रामो विचेष्टतां ॥ ५० ॥ ॥६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy