SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप० ॥ ४४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पणाकारं । सीता जीतांतराविशत् ॥ २६ ॥ दासीजिः कंठकर्णातः- शिखासु विघृतो दात् ॥ मुक्तस्ताभ्यः स नृत्प्लुत्य । वैताढ्यं क्रोधतो ययौ ॥ २७ ॥ तत्र नामंगलाख्यस्य । सुनोइगतेः पुरः ॥ कृत्वा चित्रपटे सीतां । दर्शयामास नारदः ॥ २८ ॥ ततश्च कामं कामार्त्त । ज्ञात्वा नामंगलं पिता || नामरूपादिकं तस्याः । पुनः सर्वमबुध्यत ॥ २५ ॥ विसृज्य नारदं चित्र - गतिमं जगौ ॥ वत्स मा खिद्यतां सीतां । त्वयोद्दाहयितास्म्यहं ॥ ३० ॥ - श्रो चपलगत्याख्य - खेचरेण निशि डुतं । श्रनाय्य जनकं सीतां । ययाचे निजसूनवे ॥ ३१ ॥ तेन रामाय देतेति । प्रोक्ते चंदगतिर्जगौ || मित्रत्वेन न दत्से चेत् । तदा हर्तुमपि कमः ॥ ॥ ३२ ॥ यत्तु रामं परित्यज्य । परिशेष्यति मत्सुतः । यदि वा शृणु सर्वेषा - मनिंद्यं वचनं मम ॥ ३३ ॥ विद्ये धनुषी वज्जा -ऽर्णवावर्ते गृदे मम ॥ पृथक् यक्षसहस्त्रेणा - ऽधिष्टिते देवताज्ञया ॥ ३४ ॥ भविष्यतोः कृते सीरि-शार्ङ्गियोः स्थापिते इमे ॥ एतद् इयमुपादाय । कुरु सीतार्पले पणं ॥ ३५ ॥ युग्मं ॥ अप्येकमेतयोर्योमे । यद्यारोपयति धनुः ॥ जित एव स यश्व । ते For Private And Personal वृति ॥ ४४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy