SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति झीलोप मणेहिं । सुप्पणहाए महारमे ॥ ए ॥ व्याख्या-अनुकूलप्रेम्णामपि हिताचरणाऽरीणस्ने- 3- हयुक्तानामपि रमणीनां स्त्रीणां विश्वास मा कुर्याः ? यदुक्तं-न नारीषु न मूर्खेषु । न वि. ॥५३१॥ राक्षेषु शत्रुषु । न चाऽविज्ञातशीलेषु । विश्वसंति मनीषिणः ॥ १॥ अनुकूलाश्च ताः सप्रे माणश्चेति समासः, दृष्टांतमाह-यथा महारण्ये दंडकारण्ये रामलक्ष्मणान्यां सूर्पणखाया पर रावणन्नगिन्या विश्वासो न कृतः, कामयमानापि सा परिहतेत्यर्थः, तथाहि-सुर्पणखा सौ. मित्रिविनाशितशंबूकाख्यपुत्रशोका; भ्रमंती पंचवटीवने तस्थिवांसौ रामलक्ष्मणौ दृष्ट्वा रूपसौन्नाग्यव्यामूढा विस्मृतपुत्रवधकष्टा कामुकी तावेव कामयतेस्म. मम जायास्तीति रामेण निराकृता सौमित्रिमनुससार. पूर्व रामंप्रति अन्निसृतत्वान्मम प्रजावती त्वमिति तेनापि विकिनाऽमुनोपायेन परिहतेति. विस्तरस्तु पुरोवदयमाणसीताचरित्राद् ज्ञेयः, इति गाथार्थः ॥ ए ॥ पूर्वोक्तमेव विशेषयन्नाह ॥ मूलम् ॥-पररमणिपणान । दरिकन्नानवि मुनमा मूढ ॥ पमसि अगले किं किल । दरिकनं रस्कसीहि समं । ए ॥ व्याख्या हे मूढ पररमणीप्रार्थनायां दाक्षिण्यादपि ॥३१॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy