SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ५२६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir विहरतोऽथ पीठं । श्रीमंतः केशिसूरयः ॥ श्रारामे श्वेतांबी पुर्या । गत्वा च क्रमतः स्थिताः ॥ १३ ॥ नद्यानपालकेभ्योऽथ । स विज्ञाय तदागमं ॥ मुदितो मनसा नत्वा । तं तत्रैवेत्यचिंतयत् ॥ १४ ॥ सचिवे मय्यपि स्वामी । चेदसौ नरकंगमी || अनृणश्च तदा तस्याहं कथं स्यां कुपुत्रवत् ॥ १५ ॥ तदुपायात्कुतोऽप्यस्य । श्रावयामि गुरोर्गिरः ॥ प्रकटे सेवधौ साध्यं | जाग्यमेव शरीरिणां ॥ १६ ॥ वादवादनदंज्ञेन । मतिमांश्चित्रमंत्रिराट् ॥ प्रदेशिनं प्रदेश तं । निन्ये न्यायं गुणा इव ॥ १७ ॥ श्रांतः श्रितस्तरोश्यायां । श्रुत्वा तद्देशनागिरं ॥ उदेगं परमं प्राप । वीणानादमिवामयी ॥ १७ ॥ मुखमर्कटिकां कुर्वन् । बजाये चित्रमंत्रिणं ॥ किमसौ नीरसो दूरं । रारटीति व्यथार्त्तवत् ॥ १९५ ॥ किमस्ति निगदन्नेवं । गत्वा निश्चीयति ॥ तेनेति निकटं नीतः । स शुश्रावेति देशनां ॥ २० ॥ मूढास्तत्वमजानाना । नानायुक्त्यर्थपेशलं || सहासनया जन्म । हारयंते मुधा ददा ॥ २१ ॥ नरकातिथितां यांति । वृथा जीवाः कदाग्रहात् ॥ न पुनस्तत्वमादृत्य । श्रयंत्यूर्ध्वगतिं शुजां ॥ २२ ॥ प्रमाणमप्रमाणं वा । निषेधं वान्यवस्तुनः ॥ केवलाऽध्यक्षजल्पाको । नैव वक्तुमपि क्षमः ॥ २३ ॥ यो For Private And Personal वृत्ति ॥ ५२६ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy