SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शीलोपनाः ॥ त्वमप्यद्य ससानोंदि विवेकिन्नतिथीनव ॥११॥ न युक्तं मुनिन्नक्तं मे । नोक्तुमित विवेकिनः ॥ वर्जितोऽप्ययमानैषी-दधिग्धादिकं रयात् ॥ १२ ॥ कुमारवर्ग सर्वेऽपि । भु॥१६॥ त्वा सुप्तास्तरोस्तले ॥ स्वपाथेयं कुमारोऽपि । यावनोक्तुमुपाविशत् ॥ १३ ॥ सोऽहं र्यो धनो नामा । चौरः किं न त्वया श्रुतः ॥ प्रियां लक्ष्मीमिवादाय । करे यासि ममाग्रतः।। * ॥१४॥ विषेण मारिताः पांथाः । खगेन त्वां त्विति ब्रुवन् ॥ दधावे खजमाकृष्य । पाखं मी कुमरंप्रति ॥ १५ ॥ विशेषकं ॥ विस्मितो नूपजातोऽपि । पक्वकर्कटिकामिव ॥ विधा J व्यधित तवीर्ष । मंडलाग्रेण लीलया ॥ १६ ॥ कुमारो नीरमानीय । ददौ तस्मै पिपासिने ॥चौरोऽपि रंजितस्तस्य । गुणैरिदमवोचत ।॥ १७ ॥ म गिरेरस्य निकुंजांत-र्विवरे मेऽस्ति मंदिरं ॥ तत्रैव कोशसर्वस्वं । सुंदरी नाम च प्रिया ॥ १७ ॥ विक्रमैकधनादत्स्व । तत्सर्वं मदनुज्ञयाः ॥ गत्वा तत्र कुमारोऽपि । तत्पत्न्यै तन्न्य- ॥५१६ ।। वेदयत् ॥ १५ ॥ स तां रतिमिवालोक्य। कंदर्पमिव सापि तं ॥नेजेऽनुरागितां कामः । किमौचित्यं विचारयेत् ॥ २०॥ तौ तथालोक्य सक्रोधं । तदा मदनमंजरी ॥ धारयामास म For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy