SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप वृति ॥५५॥ कुटुंबव्यराष्ट्रराज्यादितमृद्धिं मुक्त्वापि तमेव गजपालकं, तत्काल मिलितं तस्करं पतीकृत्य शूलायामपि रोपितवतीति विस्तरतः प्रागुक्तनूपुरपंमिताकथातो ज्ञेयमिति गाथार्थः ॥ ५ ॥ तरिक्तानामुपश्लोकयन्नाह ॥ मूलम् ॥–कुडिलं महिलाललिअं । परिकलिन विमलबुझियो धीरा ॥ धन्ना विरत्तचित्ता । हवंति जद अगडदत्ता ॥ ६ ॥ व्याख्या-महिलां स्त्रियं ललितामपि कुटिलांमकरदंष्ट्रावत्क्रूरहृदयां परिकल्प्य ज्ञात्वा विमलबुझ्यो निर्मलमतयो धीरा मेरुवर्यन्नाजो ध. न्याः पुण्यवंतो विरक्तचित्ता नवंति, यथा अगमदत्तादय इति संदेपार्थः, आदिशब्दाबालिनजंबूप्रनृतयः, विस्तरार्थो दृष्टांतादयसेयः, तथाहि अस्ति शंखपुरं नाम । पुरं यत्रत्यसंपदः ॥ निरीक्ष्याऽनिमिषो नाकं । वंचनामिव मे निरे ॥१॥ तत्रास्ति रूपशौंकीर्य-सुंदरः सुंदरो नृपः ॥ कृपाणलेखा यत्पाणि-पद्मे शृंगावली यथा ॥२॥ वल्लन्ना सुलसा तस्य । त्रस्यदेण विलोचना ॥ अदीदिपत्पताकेव । या सइंशं न कं गुणैः ॥ ३ ॥ तत्कुतिभूरनूत्पुत्रो-ऽगमदत्त इति श्रुतः ॥ दोषैरशेषैरवीण-निधान र ՈԼԱԾԱ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy