SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलो ॥४॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दादस्तापोकः, त्र्यादिशब्दान्मूर्छाद्य सुखानि, न केवलमेतानि जायंते, मरणं प्राणत्यागोऽपि खुरवश्यं कामतप्तस्य संपद्यते, मरणांतां दशामपि प्राणी स्मरातुरतयाऽनुभवति यदुक्तंप्रथमे त्वािः स्याद् । द्वितीयेऽप्यर्थचिंतनं ॥ अनुस्मृतिस्तृतीये च । चतुर्थे गुणचिंतनं ॥ ॥ १ ॥ उद्वेगः पंचमो ज्ञेयो । विलापः षष्ट नव्यते ॥ उन्मादः सप्तमो यो । जवेश्याधिरथाष्टमे ॥ २॥ नवमे जडता प्रोक्ता । दशमे मरणं जवेत् ॥ तथा च - सव्याधेः कृशता कतस्य रुधिरं दृष्टस्य लालाश्रुतिः । सर्वं नैतदिहास्ति तत्कथमसौ पांथो वराको मृतः ॥ श्राः ज्ञातं मधुलंपटैर्मधुकरैराब इकोलाहलै - नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥ १ ॥ इति गाथार्थः ॥ ७६ ॥ पुनर्विषयिणां दुःखसंज्ञारमाह ॥ मूलम् ॥ - विसई डुरकलरका । विसयविरत्ताराम समसमसुरकं ॥ जइनिन परिचितसि । ता तुप्रवि अणुवो एसो || 9 || व्याख्या - विषयिणां स्मरातुराणां दुःखलकासंपते, विषय विरक्तानां कामिनी संगविमुखानां श्रसमशमसौख्यमसमानोपशमसुखं मोरूपं जवति, यदि निपुणं परिचिंतयसि, जो जव्यजीव यदि निपुणतया विचारयसि तदा For Private And Personal वृत्ति ॥४॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy