SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir होलोपरी विवजए ॥ ७२ ॥ व्याख्या-हस्तपादपरिचिन्नां बिनकरचरणां, कर्णनासाविकल्पितां निवृत्ति कर्णनासिकां अपि वर्षशतजराजीर्णामपि नारी ब्रह्मचारी विवर्जयेत्, रूपवेषवर्षादिनिरपेए कं स्त्रीत्यनिधापि परिहर्तव्येत्यर्थः ॥ ७२ ॥ ननु शाततत्वानां शीलधर्मवतां किमयमाग्रहो पदेश इत्याह ॥मूलम् ॥-विसमा विसयपिवासा । अणानवन्नावणारे जीवाणं ॥ अश्उजेआणि अ। इंदियाणि तह चंचलं चित्तं ॥ ३ ॥ थोवमसारं संतं । मोहणवल्लीन महिलियानविद ॥श कहवि चलिअचित्तो । गवए एवमप्पाणं ॥ ४॥ युग्मं ॥ व्याख्या-जीवानां प्रा. गिनामनादिन्नवनावनयाऽन्यस्तत्वेन विषमा विषयपिपासा, उस्तरा नोगतृष्णा, ति दुर्जेयानि चेंख्यिाणि, तथा चंचलं चिनं चपलं मनइंऽियं ॥ ७॥ ननु सत्त्वेन तृष्णां निरुत्स्यंतीत्याह-थोवमिति स्तोकमप्यल्पमप्यसारं क्षणभंगुरं सत्त्वं चित्तधाष्टय महिलाश्च स्त्रियो मो- धए॥ बनवल्लयः स्वनावादेव मोहोत्पादिकाः, यऽक्तं—नीयंगमाहिं सुपन-हराहिं नपत्रिमंथरगई. हिं ॥ महिलाहिं निलगाहिं । गिरिवरगरूआवि निजंति ॥१॥ इत्येवंप्रकारैश्चलितचित्तः प्रा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy