SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोपए || अहं तु यावदायामि । तावनिकमानसा ॥ तिरोन्नव शरस्तंबे । समेष्याम्यचि रादहं ॥१॥ ॥४४॥ किं शंकसे निजे पृष्टे । त्वामारोप्य गरुत्मवत् ॥ एष आगत्य नेतास्मि । प्राणेश्वरि परं तटं ॥५२॥ सापि दत्वाऽखिलं तस्मै । स्वयं शरवणे स्थिता ॥ महापराधतो देवे-नेव स. र्वस्वदंडिता ॥ ५३॥ तस्करोऽपि कणानद्या । गत्वा पारमतर्कयत् ॥ ममापि खड्वपायाय । या तथाऽघातयत्पतिं ॥ ५४॥ ध्यात्वेति पश्चाउदीक्ष्य । स पक्षीवोदडीयत ॥ धूर्ता हि साधितस्वार्थाः । परापेक्षां न कुर्वते ॥ ५४॥ नग्ना सा गाढन्ननाशा । मुषित्वा यांतं वीक्ष्य तर ॥ विदस्ता हस्तमुदिप्य । पूच्चकार चलेक्षणा ॥ ५५ ॥ किं मामभ्रादिव भ्रष्टां । विहाय व जतो दहा ॥ कृतघ्न विघ्नं निघ्नंतु । कथं ते पथि देवताः ॥ ५६ ॥ चौरः प्राह हताशे त्वां । नमामेकाकिनी वने ॥ बिन्नेमि नीमामालोक्य । तदुराशे कृतं त्वया ॥ ५७ ॥ वदनिति मृ GH गोत्पात-मुत्पतनश्यतिस्म सः॥ दुष्टा सेतस्ततो भ्रष्टा । तस्थौ दीनतमानना ॥ ५० ॥ इतो र देवत्वमापनो । जीवो इंस्तिपकस्य सः ॥ अवधिज्ञानतोऽशक्षी-तथास्थां स्वैरिणी वने ॥णा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy