SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शोलोपदयाऽपूर्णनोगेबा । निदानमकरोदिति ॥ ४ ॥ मदाचीर्णस्य चेदस्य । तपसोऽस्ति फलं ख- लु ॥ तदानी देवदत्तेव । नवेयं पंचनका ॥ ५ ॥ सा तथैव तपस्यंती । निदानमिति कु॥५६॥ र्वती ॥ आर्यानिर्वार्यमाणा च । चेतसीदमचिंतयत् ॥ ७६ ॥ पुरा मां मानयंतिस्म । व्रति न्योऽनिजनामिव ॥ न्यत्कुर्वत्यधुना मां त्व-कारणं वैरिणीमिव ॥ ७ ॥ विमृश्येति पृथग्वेश्म-स्थिता साऽपालयद्वतं ॥ स्वैरत्वान्जैनमार्गस्य । मालिन्यमुपचिन्वती ॥ ७० ॥ संलेखनां ततो मासा-नष्टौ कृत्वा यथाविधि ॥ नवपख्योपमायुष्का । सौधर्मे देव्यन्नूदसौ ॥७॥ ततश्च्युता सा कांपील्य-लघु पदनूपतेः ॥ कन्याऽनूद क्षेपदीसंज्ञा । रूपनिर्जितमेनका ॥ ७ ॥ सा नित्ययौवना जात-यौवनापि पितुः पुरः॥ राधावेधपणं चक्रे । वरेण्यवरकाम्यया ॥ १ ॥ स्वयंवरेऽय प्रत्येकं । दूतप्रेषणकर्मणा ॥ नूपालान् मेलयामास । हुतं द्रु पदन्नूपतिः ॥ २ ॥ युधिष्टिरादयः पंच । पांडवेयास्तदाऽाययुः ॥ अवातारीन्मरालीव । स्व- * यंवरसरश्च सा ॥ ७३ ॥ वरितुकामा कामांगी। सापि पंचापि लज्जया ॥ प्रतीहारीकरात्पा र्थ-कंठे मालामचिदिपत् ॥ ॥ दिव्यानुनावादेकापि । पुष्पमाला पृथक्पृथक् ॥ पंचाना ॥६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy