SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वृत्ति ॥४६॥ J द्यत सर्वार्थ-सिझे सिमनार श्रः ॥ ३ ॥ बहिर्धर्मरुचेः कस्मा-लिंबोऽनूदितीक्षितुं ॥ धर्म- घोषमुनींण । निर्दिष्टा मुनयोऽपरे ॥ १ ॥ ते बहिस्तं तथा वीक्ष्य । तस्योपकरणं समं ॥ आनिन्युर्गुरुपादांते । यथादृष्टं तथोचिरे ॥ २२॥ सूरयोऽतिशयज्ञाना-तत्स्वरूपं यथास्थित ॥सुगतिप्राप्तिसंयुक्तं । मुनीनां पुरतोऽवदत् ॥ २३ ॥ कथंचिदथ विज्ञाय । तत्स्वरूपं जनाननात् ॥ सोमदेवादयो विप्रा । रुष्टा नागश्रियं गृ. हात् ॥ १ ॥ सद्यो निर्वासयामासुः । सापि लोकैचिंगार्दिता ॥ हन्यमाना च बभ्राम । पामरेवानितः शुनी ॥ २५॥ युग्मं ॥ सा तत्रैव नवे कासा-तिसारोग्रज्वरादिन्तिः ॥ रोगैराक्रांतदेहाडाप्य । वेदनां नरकावनेः ॥ २६ ॥ क्षुतृषाबाधिताऽगाध-रौऽध्यानपरायणा ॥ विप. द्य षष्टनरका-ऽतिश्रितामियमीयुषी ॥ ७ ॥ तत नर्त्य मर्येषु । नरकं सप्तमं गता ॥ त. तोऽपि प्राप्य मीनत्वं । तत्रैव पुनरीयुषी ॥ ॥ समस्तनरकेष्वेवं । पुष्टात्मा घिरिभ्रम- त् ॥ नत्पेदे च तन्य । पृथ्वी कायादियोनिषु ॥ ॥ अथो गिरिनदीपाव-न्यायतः कमलाघवात् ॥ स हि नागश्रियो जीवो । ब्रांत्वा संसारसागरं ॥ ३० ॥ श्रेष्टिसागरदनस्य । ॥४६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy