SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप एए॥ जीविताशाऽनपेक्षया ॥ ७७ ॥ पर्यंताराधनां कृत्वा । विहिताऽनशनक्रमः ॥ सहस्रारमहाकावृत्ति पे । प्राप्तचटकनूपतिः ॥७॥ युग्मं ॥ दौहित्रस्तस्य च ज्येष्टा-सूनुः सत्यकिखेचरः ॥ निनाय नीलवंताजै । समग्रं नगरीजनं ॥ उए ॥ तदा कूणिकनूपोऽपि । लांगलैर्युक्तरासन्नैः॥ वैशाली खेटयित्वालं । स्वप्रतिज्ञामपूपुरत् ॥ ॥ अशोकचक्नूपाल-स्ततः पूर्णमनोरथः ॥ महोत्सवैर्महीयोनिः । प्राप चंपां महापुरीं ॥१॥ कूलवालकमुनिस्तु मागधी-संगरंगजलधौ निमनधीः ॥ शीलखमनसमुबपातका-द्वंत्रमिष्यति नवाननेकाः ॥ २॥ ॥ इति श्रीरुपल्लीयगडे श्रीसंघतिलकस्तूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां कूलवालकमुनिकथा समाप्ता ॥ श्रीरस्तु ॥ विषयरसपिपासालोलतायां तपश्चरणस्यापि नैरर्थक्यमाह ॥ मूलम् ॥-समणीवि हु विसयरसा । पुबनवे दोवई कयनियाणा | सिवदायगंविए दु तवं । मुहाइ हारिंसु दी मोहो ॥ ६ ॥ व्याख्या-पदी द्रुपदात्मजा पांझवनार्या पू. वनवे सागरदत्त श्रेष्टिसुतानवे श्रमण्यपि गृहीतचारित्रापि विषयरसात्कृतनिदाना नोगगा मा INS For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy