SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥४५५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ततः कृतप्रतिकोऽपि । पुरीं जंक्तुमनीश्वरः ॥ अशोकचंनूपालो । विषसादतरां हृदि ॥ ३४ ॥ गुर्वाज्ञालोपतो रुष्टा । देवता कूलवालके ॥ नजः स्थिताऽतिखिन्नस्य । कूलिकस्येदमन्यधात् || ३५ || गणियं च मागधियं । समणे कुलवालए मिलिज्जेइ ॥ कुलिए हेलाएतो | वेसालिं गहिस्सदि || ३६ || वाचमेतामथाडाकर्ण्य | जयाशाभिमुखो नृपः ॥ श्राह्वास्त बहुमानेन । वेश्यां मागधिकानियां ॥ ३७ ॥ सत्कृत्य वस्त्रालंकारै-रादिदेश महीपतिः । नरे त्वयानेकपुंसां । धीराजन्मोपजीविता || ३८ ॥ तदद्य स्वकलामस्म - कार्ये सफलय डुतं ॥ कृत्वा कलावति पतिं । कूलवालकमानय ॥ ३९ ॥ नमिति प्रतिपेदाना । विसृष्टा भूभुजा तदा ॥ कपटैकपटुः कूट-श्राविकावेपमादधौ ॥ ४० ॥ सा गर्भश्राविकारूपा । नमंती तीर्थमंडलीं ॥ श्राससाद प्रदेशं तं । यत्रर्षिः कूलवालकः || ४१ || वैराग्यनिर्भरेवैषा । वंदित्वा तं मुनिं जगौ || वंदये रैवतादीनि । तीर्थानि भवतामदं ॥ ४२ ॥ ददौ च प्रतिमां मुक्त्वा । ध लामाशिषं मुनिः ॥ नत्वा तीर्थान्यपृच्चच्च । कुतोऽत्रागा विवेकिनि ॥ ४३ ॥ साडाचख्यौ नाथ चंपातो । धर्मैकशरणागमं ॥ नत्वा तीर्थान्यहं तीर्थं । जंगमं त्वामवंदिषं ॥ ४४ ॥ For Private And Personal वृत्ति ॥ ४५५।
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy