SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ४५३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पारणाऽभवत् ॥ १२ ॥ वर्षाकालेऽन्यदा प्राप्ते । प्रवृत्ता गिरितस्ततः ॥ जाताः स्वच्छंदचारिण्यो । निम्नगाः कुलटा इव ॥ १३ ॥ क्षुल्लकाश्रितकूलायां । गिरिनद्यामितस्ततः ॥ वत्यां देवता दध्यौ । जक्ता श्री जिनशासने ॥ १४ ॥ नूनं प्रवर्द्धमानेन । कृतघ्ननेव सर्वतः ॥ एष नद्याः प्रवाहेन । मुनिराप्लावयिष्यते ॥ १५ ॥ ततः कूलंकषाकूलं । सा प्रावर्त्तयदन्यतः ॥ कूलवालक इत्येष-स्त दादि प्रथितो भुवि ॥ १६ ॥ इतश्व हारकुंमल - वासोनिः सहितो द्विपः ॥ श्रीश्रेणिकनरें | दत्तो व विल्लयोः ॥ १७ ॥ परलोकाध्वनीने च । श्रेणिके कूलिको नृपः ॥ शोकाशजगृहे स्थातु-मशक्तो वास्तुपंडितैः ॥ १८ ॥ सद्यो निरूपितस्थाने । चंपेति नगरीं नवां ॥ निवेश्य तत्र कालादि - दशभ्रातृयुतः स्थितः ॥ १७ ॥ युग्मं ॥ ततः पद्मावतीपट्ट - राज्ञी नित्याग्रहान्नृपः ॥ हारादितुर्यकं दल्ल- विदल्लाभ्यामयाचत । २० ॥ बुद्धिमंतौ ततस्तौ च । म तामशुनायतिं ॥ सारं स्वसर्वमादाय । विशाल्यां निशि जग्मतुः ॥ २१ ॥ मातामहस्तयोस्तु श्री-टकः पृथिवीपतिः ॥ तात्रमन्यत मेधावी | स्नेहेन युवराजवत् ॥ २२ ॥ विज्ञाय For Private And Personal वृति ॥ ४५३ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy