SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ४४६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir विरला एव केचन ॥ ४० ॥ जगिनी तत्वतस्तन्मे । जवती यदिवा गुरुः ॥ दुर्यशोध महाकूपानोऽहं ययाऽमुतः ॥ ४१ ॥ ब्रुवन्निति सतीं नंद-नूपतिः कृतसत्कृतिः ॥ स्मरन गुणोदयं तस्याः । समियाय निजं गृहं ॥ ४२ ॥ इतोऽर्जितधनो द्वीपां-तरात् श्रेष्टी धनावहः ॥ चिरं विरहजोत्कंठा - विवशो गृहमागमत् ॥ ४३ ॥ रोहिण्यपि तदीयास्य - चंइज्योत्स्नाऽमृतलवैः ॥ चिरात्कृतार्थयामास । नेत्रे नीलोत्पले निजे ॥ ४४ ॥ कदाचिदथ वाचाट-चेटीवक्ताइनावहः || नरेंशगमनोदतं । श्रुत्वा दध्याविदं हृदि ॥ ४५ ॥ समासाद्य मधुछत्रं । वानरः क्षुधितोऽशनं ॥ काको दधिघटीमाप्य । विजने किमु मुंचति ॥ ४६ ॥ लावण्यामृतकुल्येयं । तथा प्रेयस्विनी मम ॥ तन्नेत्रातिथितां प्राप्ता । सुशीला कथमस्ति तत् ॥ ४७ ॥ इत्यंतःक पिताऽनल्प-विकल्पः स धनावहः ॥ रजन्यां स्तिमितस्तस्थौ । सुप्तो ग्राह वावटे ॥४८॥ अथास्य चित्तकालुष्य-कालनप्रत्यला इव ॥ कर्त्तुमारेनिरे वृष्टिं । घनकाले घनाघनाः ॥४५॥ पट्टायते व्योम्नि | रोहिण्याः शीलकांचनं ॥ परीक्षितुं कृता धात्रा । रेजे रेखेव चंचला ॥ || ५० ॥ अथ सप्तदिनीं यावन्महावृष्टौ प्रसृत्वरः || मंदाकिनीपयः पूरः । पुरगोपुरमासदत् For Private And Personal वृत्ति ॥ ४४६ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy