SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोपा वृत्ति ॥३ ॥ समुदत्तश्चिछेद । पाशमुत्प्लुत्य तावता ॥ ३२ ॥ युग्मं ॥ तत्कालमुलसज्ञगा-ऽतिरेकाच्दू- टिनंदनः ॥ सस्वजे तद्दिनस्नातां । तामयस्कांतवत्कुशीं ॥ ३३ ॥ आपूज्य दयितां प्रीतां । पुनः पोतमथापतत् ।। कर्मानुकूल्यतः कूलं । संप्राप्तश्च महोदधेः ॥ ३४ ॥ अंतर्वत्नी सती नंद -यंत्यपि प्राप्य संमदं ॥ मासत्रयमतीयाय । सुखमप्रकटोदरी ॥ ३५ ॥ वैमूर्यनूमौ वैडूर्यशलाकेव धनध्वनेः ॥ निधानमिव चाधानं । क्रमादाविरनून्मनाक् ॥ ३६ ॥ श्वसुरः कलयामास। मध्धरसती ध्रवं ॥प्रस्थानावसरे सूनो-र्यदेषा ऋतुमत्यनुत् ॥ ३७॥ यतः-बाह्याकारसदाचार-वृत्त्या स्त्रीषु न विश्वसेत् ॥ दुरंतपरिणामाः स्युः । किंपाकफलवत्खलु ॥ ३७॥ तन्नूनं परिहार्येषा । श्वपचीवात्मपंक्तितः ॥ निष्कलंके कुलेऽस्माकं । मास्तु नीलीविशेषकः ॥ ३५ ॥ विमृश्येति ततः श्रेष्टी । जिहासुः सहसा स्नुषां ॥ वने त्यजैतामित्याह । नरं निः. - करुणानिधं ॥ ४० ॥ केनापि व्यपदेशेन । नीत्वा तेनापि कानने॥ मुक्ता मुक्तावलीव शक् । निर्मोकभ्रांतितः सती ॥ ४१ ।। कुतश्चित्कारणात्साध्वि । त्याजिता नवती वने ॥ यथा स्वैरं व्रजेत्युक्त्वा । यावध्यावर्त्तते स च ॥ ४२ ॥ तावदाकस्मिकोत्पात-जयनीता महासती ॥ acEN For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy