SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शालोपलः ॥ ४ !! साडाख्यत ख्यातमेवेदं । तात लोकैन किंचन ॥ यत्रास्ति स्वजनः कोऽपि । त- X बून्यमपि सुंदरं ॥ ५ ॥ नवंतमागतं श्रुत्वा । यदत्र मम मातुलः ॥ सञ्चकार तथा तेना॥४३॥ ऽस्माकमेतजनाकुलं ॥ ६ ॥ ततो हेतुशताश्लिष्टं । चाणाक्यस्येव जटिपतं ॥ वध्वा व्यव सितं सर्वं । सान्निप्रायमसौ विदन ॥ ७ ॥ क्रमेण संगतो मार्ग-जुषो वटतरोस्तले ॥ वधू पप्रच किं वत्से । गयाऽस्य मुमुचे तदा ॥ ॥ युग्मं ।। साह श्वसुर किं नेदं । श्रुतपूर्वमपि क्वचित् ॥ वायसवेइटारूढो । वनिताशिरसि अवेत् ॥ ५ ॥ षण्मासान्यंतरे पत्यु-स्तदाऽपायो नवेन्महान् ॥ वृतमूले च सपादि-नवाद्या दोषराशयः ॥ १० ॥ युग्मं ॥ तदस्तापायमाचीण । वरं स्वाधीनकर्मणि ।। परिहृत्य वटबाया-मतिष्टमहमातपे ॥ ११ ।। साधु साधु कुलाधारे । सर्वनावविचकणे ॥ वृक्ष- त्वेन वयं वीत-मतयो बोधिता यया ॥ १२ ॥ श्लाघमानो वधूमिछं । त्रपमाणः स्वकर्मणा ॥ पुनः पप्रच किं साधु । स कुट्टित इतीरितः ॥ १३ ॥ अन्यधत्त वधूस्तात । तत्प्रहारा न संमुखाः ॥ प्रहारैः पृष्टगैरेव । प्रणश्यन् कुट्टितो ह्यसौ ॥ १५ ॥ श्रुत्वा चमत्कृतः श्रेष्टी । त ॥२३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy