________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४२७ ॥
www.kobatirth.org
૫૩
fadara Ffप |रंतुमय गता वधूः ॥ ४२ ॥ तत्समस्तप्रमाणेभ्यो । बलीयोऽध्यक्ष मे. व हि ॥ जानीहि सकलंकांत-वधूं चंतनूमिव ॥ ४३ ॥ इतश्वाऽजितसेनोऽपि । पितुः पादनिनंसया || समेतस्तत्र तेनाऽय । सखेदमिव जाषितः ॥ ४४ ॥ किमिह प्रोच्यते वत्स । विartis मांगले || रोपिता च न सेहे च । पारिजातकवारी ॥ ४५ ॥ यत्तादृग्वंशजातापि । गुणसंसर्गवत्यपि ॥ कौटिल्यं जजते चाप - लतिकेव वधूरियं ॥ ४६ ॥ सलज्जमजितोऽप्याह | जिनधर्मरताप्यसौ ॥ चेइते दुष्टचारित्वं । इतास्तदखिला गुणाः || ४७ || जाने वत्सवधूरासी- कपलीव नः कुले ॥ सांप्रतं दृष्टदोषा तु । विषवल्लेर्विशिष्यते ॥ ४८ ॥ किंच — को नाम स्त्रीषु विश्वासः । श्वासस्येव शरीरिणः ॥ स्वार्थैकवशतः शीलं । यासां विद्युल्लतायते ॥ ४७ ॥ यदुक्तं
1
न बद्ध्यते गुणैः पत्युर्न लक्ष्यंते परीक्षकैः ॥ न घनेन च धार्यते । शीलत्यागोद्यताः स्त्रियः ॥ ५० ॥ शास्त्रेषु श्रूयते यच्च । यच्च लोकेषु गीयते ॥ संवेदयंति दुःशीलं । तन्नार्यः कामलाः ॥ ५१ ॥ निशीथेऽद्य गता क्वापि । नीराहरणदंनतः ॥ यामे तु पुनरप्यागा
Acharya Shri Kallashsagarsuri Gyanmandir
For Private And Personal
वृत्ति
॥ ४१७ ॥