SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org वृत्ति झीलोपशीलातिशयं श्लाघंत इत्यर्थः, नावार्थः कथानकानिगम्यः, तत्रादौ शीलवतीकथा प्रतन्यते. तथाहि॥१३॥ जंबूदीपान्निधदीप-मौलिमाणिक्यमंडनं ॥ अस्ति श्रीनंदनवन-नामधेयं पुरोत्तमं ॥ ॥१॥ यत्र स्फटिकदाग्रो-बलत्कांतिकदंबकैः ॥ दस्यमान श्व व्योनि । दीयते कणदापतिः॥२॥ तत्रारिमईनो राजा । यस्य विष्टपमंझपे ॥ यशश्चशेदयः स्फार-तार विवित्तिन्नाग् बन्नौ ॥३॥ मान्यस्तस्य सदाचारः। श्रेष्टी रत्नाकरानिधः॥ श्रीनामधेया तज्जाया। निर. पायगुणोदया ॥ ॥ श्राधर्ममनाबाधं । पालयनयमायतौ ॥ सुखहेतुं चिरेणापि । न लेने पुत्रसंततिं ॥५॥ पुत्राऽनावमहापुःख-पीमिता श्रीरथान्यदा ॥ श्रीश्रेष्टिनमन्नाषिष्ट । शिष्टाचारविधायिनी ॥६॥ चैत्याग्रेऽजितनाग्रस्य । स्वामिन्नुपवने पुरः । देवी व्यक्तमहा शक्ति-रास्तेऽजितबलानिधा ॥ ७ ॥ सा च पुत्रानपुत्राणां । निर्धनानां धनानि च ॥ उन गानां च सौनाग्या-न्याधत्ते सेविता सती ॥ ७ ॥ तदार्यपुत्र तस्यां त्व-मुपयाचितुमर्हसि॥ पुत्रार्थे हि विधीयते । स्वप्राणा अप्युपायनं ॥ए॥ तेनापि तत्तथा चक्रे । जातश्च तनयो ॥१३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy