SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वनि शोलोपन । सर्वथा पठनैकधीः॥ ५ ॥ वस्त्रपुस्तकपात्रादि-मूर्गमुदिततत्वधीः ॥ परोपकरणीक- त्य । मुधा ज्ञानमहारयं ॥ ७६ ॥ व्रतं विराध्य पर्यंत-मसंशोध्य मुधावतं ॥ विपद्य कानने ॥४१॥ मुष्मि-नहं राजशुकोऽनवं ॥ ७॥ प्रत्यासन्नतया मुक्त-शास्त्रज्ञानबलादहं ॥ तिर्यग्नवेऽपि संजातः । पाठको धिषणापदुः॥ ७० ॥ तत्कथं ज्ञानदीपेऽहं । करप्राप्तेऽप्यपुण्यवान् ॥ तिर्यग्जन्मोदधौ मनः । स्खलचरणपतिः ।। ७ए ॥ अतःपरमहं नाथ-मेनं नत्वैव संततं ॥ आदास्ये नक्ष्यमित्येष । नियमोऽत्रापि मे नवे ॥ ७० ॥ सुलोचनापि तीर्थेशं । नत्वाऽन्यय॑ च नक्तितः ॥ सपंजरं समादाय । निजमंदिरमासदत् ॥ १॥ कीरं करेऽन्यदाऽादाय । राजकन्या सुलोचना ॥नोक्तुं यावपाविदत् । स्मृत्वा स्वनियमं शुकः ॥ २ ॥ तावन्नमोरहंताण-मित्युक्त्वा च ननोऽध्वना ॥ नदमीयत तीर्थेशं । नंतु चैत्यं जगाम च ॥ ३ ॥ युग्मं ॥ स्वैरं सीमंधरं दे व । नत्वा त्रैवय॑शुहितः ॥ विजहार फलाहारैः । प्रीतः श्रीकुसुमाकरे ॥ ४ ॥ इतो राजतनूजायां । क्रंदत्यां तक्ष्यिोगतः ॥ धावंतिस्म तमादातुं । पत्नयो गरुमा श्व ॥ ५ ॥ तं ब ॥१॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy