SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कालोप वत्ति ०५॥ स्तेनैव हन्यते । पूर्वाचीर्णा महापदः ॥ २२ ॥ ततश्चोपवनेऽत्रैव । विहारे श्रीजिनेशितुः ॥ अचिंतितफलां मूर्ति । सद्योऽर्चयितुमईसि ॥ २३ ॥ किं चात्र वनमध्येऽस्त्य-मिततेजा महामुनिः॥ सांप्रतं सांप्रतोपास्ति-स्तस्यापि के. मकांदया ॥ २४ ॥ तत्कणोचितमाकर्ण्य । तच्चः शंखरामपि ॥ जिनमत्यर्च्य साधु च । नत्वा पुर नपाविशत् ॥ २५॥ मुमुक्षुरपि विज्ञात-तनावो मधुरादरं ॥ चकाराऽतिशयझानी। देशनां नवनाशिनी ॥ २६ ॥ जीवाः संसारकांतारे । पूर्वकर्मवशेरिताः ॥ वातप्रम्य इव व्यय | ब्राम्यति ब्रांतिसंनृताः ॥ २७ ॥ सुखं सुखमिति ब्रांत्या । दुःखपृक्ताः पदे पदे ॥ जीवाः क्लिष्यंति संसारे । वातोद्भूतपलाशवत् ॥ २७॥ कल्पऽमिव कामार्थी । नावोझ्निो नवीह दा ।। न सेवते जिनादेशं । परत्रेह च शर्मदं ॥ २५॥ दुःप्रापं प्राप्य जन्मेदं । तज्ञज न मा वृथा मृथाः ॥ अचिरेणैव कल्याण-नाजनं हि नविष्यसि ॥ ३० ॥ तहाचमिचमा- * कर्य । सद्यः संजातसंमदः ॥ विशश्राम विशामीश-स्तत्रैव खलु तां निशां ॥ ३१ ॥ अ थो वित्नातकल्यायां । विनावाँ भुवःपतिः ॥ स्वप्नमालोक्य तं प्रात-र्गुरुणां पुरतोऽवदत् ॥ ॥ ५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy