SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति गोलोप ॥ ६ ॥ साध्वेवोपकृतं ताव-त्वया मित्रैकवत्सल ॥ क नाग्यं मादृशा ताव-येनेहपा- त्रसंगमः ॥ १७॥ पए दत्तः सानंदतः प्राह । नाथ मा खिद्यथा वृथा ॥ शकुनैमि ते पत्नी । ननमेषा नवि. यति ॥ २७ ॥ परमाराध्यतां देव । तं वागीश्वरी सुरी॥ यथा प्रश्नचतुष्कस्य । निर्णयो जायते स्फुटं ॥ २॥ ततः श्रीशंखनूपालो । ब्रह्मचर्यादियुक्तिन्निः॥ वाग्देवीं तोषयामास सापि स्पष्टतयाऽवदत् ॥ ३० ॥ त्वत्पाणिपद्मयोगेन । शालज्यपि तत्क्षणात् ॥ कर्ता कKलावतीप्रोक्त-प्रश्नानां वत्स निर्णयं ॥ ३१ ॥ बलाटांजलियोगेन । तत्प्रसादं नृपोऽगृहीत् ॥ सरस्वत्यपि तत्सर्व-मुक्त्वाऽह्नाय तिरोदधे ॥ ३२ ॥ कृतकृत्यस्ततो नूपः । समं दत्तेन सत्वरं ॥ प्रतस्थे देवशालाय । सैन्यकंपितनूतलः ॥ ३३ ॥ तमायांतमथाकर्ण्य । विजयोऽपि नरे- श्वरः ॥ जयसेनं सुतं प्रैषीत् । संमुखं शंखनूपतेः॥ ३४॥ दिदृकुर्नारीनेत्रौघै-नीलोत्पलम- यीमिव ॥ द्यां कुर्वाणं महाथ । शंखस्तत्पुरमाविशत् ॥ ३५ ॥ अथ स्वयंवरे नूपाः। समीयुस्तां वुवूर्षवः ॥ आरोहदेकं शंखोऽपि । मंचमुच्चूलमालिनं ॥ ३६॥ अश्रोचे चित्राऽलं ॥३५६ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy