________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोपस्त तः शाखि। विभ्रष्ट इव मर्कटः॥ पप्रब यामिकांस्तेऽपि। विस्मिता श्व तं जगुः ॥ ५३॥ वृत्ति
न तावत्पादचारेण । देवी कुत्रापि निर्गता ॥ अस्माकं जागरूकाणां । यहिनाता विनावरी ॥श्न ए
४॥हीपांतरेष सर्वेष । राजस्थानेष च क्रमात ॥ चरदतादितिः कांतां। बहशोऽप्यगवेषयत् ॥ ५५ ॥ न च काचन तच्छुद्धि-लैने क्वापि महीभुजा ॥ कथं वा ज्ञानसाध्येऽर्थे । । गोचरा बाह्यचक्षुषां ॥ ५६ ॥ निश्चिकाय ततश्चित्ते । राजा धर्मविचक्षणः ॥ नूनं विद्यादिसिझेन । जहे केनापि मत्प्रिया ॥ ५७ ॥ निरर्थकमिदं राज्यं । घिगिमाः संपदो मम ॥ धिगिदं बाहुशौंमीय । यजाया यात्यलक्षिता ॥ ५ ॥ यः कश्चिच्छुक्ष्मिात्रं मे । वल्लन्नाया निवेदयेत् ॥ तस्मै यबामि राज्याई । पटहेनेत्यघोषयत् ॥ एए ॥ हहा जीवन्मृतं जन्म । म मेदं यस्य वल्वना । केनापि जहे सुप्तस्य । किरीटमिव माईतः ॥६० ॥श्व भुजबलं निंदा न् । गूढकोपो नराधिपः ॥ मंत्रस्तंन्नितवीर्योऽहि-रिवांतग़लतिस्म सः ॥३१॥ इतश्च पं
॥३न्या चमे मासे । शोकापन्नस्य नूपतेः ॥ केवली नगरोद्यानं । दिवामणिरिवागमत् ।। ६२ ॥ त. स्याऽागमनहष्टात्मा । जलदस्यैव कर्षकः ॥ गत्वा शुश्राव वैराग्य-कारिणी देशनागिरं ॥३॥
For Private And Personal