SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति झालोपच गले मातुः । साऽरोदीन्मोहमेपुरं ॥ नीमा प्रवेशयामास । ततस्तां समहोत्सव ॥ ए 3 सप्तरात्रोत्सवमांते । राज्ञा पृष्टा नलप्रिया ॥ श्यती स्वकयां कुज । शृण्वतो मम साऽब्रवी. ॥६॥ त् ॥ ७० ॥ सवात्सल्यं पितोवाच । गृहेऽस्माकं सुखं वस ॥ तथा यतिष्यते वत्से । पूर्णा C नविता यथा ॥ १॥ ग्रामपंचशी राजा । हरिमित्राय दत्तवान् ॥ ऊचे तुष्टो राज्या। दास्ये तुज्यं नलागमे ॥२॥ इतश्च निजकार्येण । दधिपर्णस्य नूपतेः ॥ सुसुमारपुरात्तत्र । गतो दूतो विविक्तधीः ॥ J ॥३॥ अन्यदाऽवसरे क्वापि । सोऽवादीनीमनूभुजं ॥ देव श्रीदधिपीते । प्राप्तोऽस्ति न लसूपकृत् ॥ सूर्यपाका रसवती । स वेत्ति रसपेशलां ॥ कलाश्चान्या अपि ददो। वि. दमनादिकाः ॥ ५ ॥ श्रुत्वेति नीमजा कुज । सत्र नीममब्रवीत् ॥ न तां रसवती कपश्चि -नात वेत्तीह तं विना ॥ ६ ॥ गुटिकामंत्रदेवादि-माहात्म्याजोपिताकृतिः ॥ नूनं तवैव जामाता । स तात निषधात्मजः ॥ ७ ॥ शिहां दत्वा ततो नीमो । मां मंक्षु प्राहिणोदि॥ पृवन पृवंस्ततो नए । तव पावमुपेयिवान् ॥ ७ ॥ प्रेक्ष्य त्वां च विषमात्मा। चिं. For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy