SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ३३३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दात्म्यात् । पाणिनाऽहत्य नूतलं ॥ श्रविःकृत्य नदीं स्नाता । पपौ च विमलं पयः ॥ ४७ ॥ अन्यदा धनदेवाख्य-सार्थेशेन समं सती ॥ गताऽचलपुरे व्योम - पतितेव स्थिता बहिः ॥४॥ तत्र श्रीतुपर्णाख्य- नूपतेर्जाययाऽथ सा ॥ मातृस्वस्रा चंद्रयशा - नाम्न्याऽनीयत मंदिरे ॥ ॥ ४५ ॥ न ज्ञातेयं सर्वथापि । नाऽङ्गासीत्रलनामिनी ॥ सापि तां बालदृष्टत्वा-नोपालकयदजसा ॥ ५० ॥ पृष्टापि स्वस्वरूपं सा । न च गूढतयाऽवदत् ॥ तथापि तां स्वपुत्रीव-नौरवेण ददर्श सा ॥ ५१ ॥ साथ सत्रे ददौ दानं । मातृस्वसुरनुज्ञया ॥ तत्र पिंगलनामानं । वध्यं चौरममोचयत् ॥ ५२ ॥ वसंत सार्थवाहस्य । सोऽपि नृत्यस्तदाऽवदत् ॥ श्रीतापसपुदेवि । निर्गता जवती यदा ॥ ५३ ॥ सार्थवादस्ततो दुःखी । श्रीयशोज सूरिला ॥ जनैश्व बोधितोऽभुंक्त | सप्ताहादश्रुपूर्णदृक् ॥ ५४ ॥ अन्यदोपायनै रत्न-स्वर्णाद्यैः कूबरं नृपं ॥ संतोष्य तत्पुरस्वामी । राजाऽनुत्सार्थनायकः ॥ ५५ ॥ विधायामुं वसंतं श्री - शेखराख्यं नृपं नृपः । प्राहिणोत्स्वपुरं सोऽपि । समेतस्त्वत्प्रसादतः ॥ ५६ ॥ जगाद जीमजा वत्स । दीक्षामादत्स्व मदिरा ॥ सोऽपि दर्षात्तथा चक्रे । लघुकर्मतया कृती ॥ ५७ ॥ For Private And Personal वृत्ति ॥ ३७३ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy