SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ३७० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ १५ ॥ इति तत्सस्त्र संतुष्टो । राक्षसः प्राह जीमजां ॥ किं तेऽनीष्टं करोमीति । पृष्टा सापितमाख्यत ॥ १६ ॥ वद तर्हि कदा जावी । पत्युर्मम समागमः ॥ सोऽप्याह द्वादशादानां । प्रांते नूनं जविष्यति ॥ १७ ॥ सती प्राह ममानीष्ट-मिदमेव त्वया कृतं ॥ स्वस्ति तेऽस्तु ब्रज स्वैरं । धर्मगृह्यो जवेश्विरं ॥ १८ ॥ दिव्यं रूपमथाधाय | पलादः स तिरोऽभवत् !! जयादाऽनिग्रहान् सापि । तदादीति प्रिया ॥ ११५ ॥ तांबूलं रक्तवस्त्राणि । पुष्पाण्यानरणानि च ॥ विकृतीश्च गृहीष्यामि । नार्वाक् प्रियसमागमात् ॥ २० ॥ क्रमेण कंदरां प्राप्य । गिरेः शाम्बलपादपां || विधाय मृन्मयीं ज्ञाते-र्मूर्त्ति तत्कोणके न्यधात् ॥ २१ ॥ तामर्चयंती पुष्पौघैः । कुर्वाणा च तपःक्रियां ॥ स्वनावपतितैर्वृक्ष - फलैश्व कृतपारणा ॥ २२ ॥ परमेष्टिनमस्कारं । सा स्मरंत्यघमर्षi | एकाकिन्यपि निर्भीका । कियंत कालमत्यगात् ॥ २३ ॥ सार्थनाथोऽप्यनिष्टार्था-दाकया तत्पदानुगः || कंदरांतर्जिनस्यार्चा - पूजिनीं तामलोकयत् ॥ २४ ॥ श्रर्चेयं कस्य देवस्य | सार्थेनेत्युदीरिते ॥ सा प्राह शांतिनाथस्य । पोमशस्य जिनेशितुः ॥ २५ ॥ तयोरालाप For Private And Personal वृत्ति ॥ ३७० ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy