SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप धमोक्षादि-विदोऽपि नलनूपतेः ॥ विरुपातिनो जाता । अक्षा विषयिणामिव ॥ ७॥ ग्रा- वृत्ति 3. माकरपुरादीनि । श्रीनलो दारयन्नपि ॥ विरराम न च द्यूतात् । पिपोलक वैदवात् ॥॥4 ॥३५॥ तादृक्कदाग्रहे लग्नं । पति मत्वा विषादिनी ॥ जीमजा स्वयमन्येत्य । समाधुर्यमदाऽवदत् ॥ ॥ ए॥ किं द्यूतव्यसनं तेऽद्य । महेंइसमवैनव ॥ स्वाधीने पयसि स्वामिन् । कांजिके रमते नु कः॥ ए॥ मा कुर्याः कूबरायत्ता-मिमां भुवमनिंदित ॥ बकप्रवेशे जानीघे । याद. सां का गतिनवेत् ॥ १॥ इत्याप्तपुरुषै राजा । नीमेनापि निवारितः ॥ न न्यवर्नत किं रुष्टे । दैवे स्यात्प्राणिनां मतिः॥ ए ॥ क्रमेण हारयन दैवात् । स देहान्नरणान्यपि ॥ शनैः सहावरोधेन । नीमजामप्यहारयत् ।। ए३ । सानंदः कूबरः प्राह । भ्रातर्मुच महीं मम॥ ततो नलोऽपि वस्त्रैक-धारी निरगमत्पुरात् ॥ एच ॥ नवाच कूबरः स्वैरं । नैमी नत्रनुयायिनी ॥ जितासि नरे मायासी-मम शुतमाश्रय || ए५ ॥ पौराऽमात्यैरथाऽन्यर्थ्य । रथमारोप्य नीमजा ॥ प्रहिता श्रीनलेनापि । रथः पश्चान्यवर्त्यत ॥ ए६ ॥ पृछ्यमाना चेव्यादि-वर्ग श्रीनी For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy