SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ३५३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नृता ॥ ३२ ॥ नदिते च सहस्रांशौ । पद्मानीव जलाशये || राजन्यकमुखांनोज-श्रेणी स्मेरत्वमासदत् ॥ ३३ ॥ अनर्घ्यवस्त्रालंकारैः | सर्वागीण विभूषिताः ॥ घावंतिस्म महीपालाः । सत्वरं मंडपंप्रति ॥ ३४ ॥ रत्नसिंहासनासीना | मंचेषु व्यरुचन्नृपाः ॥ कौतुकादिव संप्राप्ता । निखिलद्दीपपूषणः ॥ ३५ ॥ श्रथैौचित्यतया क्लृप्ता - डाकल्पौ कल्पतरू इव ॥ स्वकुमारौ पुरस्कृत्य । कुमाराविव नाकिनां ॥ ३६ ॥ प्रातः कृत्यानि निर्माय । बंदिनिर्घुष्टमंगलैः ॥ गत्वा स्वयंवरे मंच - मारोदन्निषधाधिपः ॥ ३७ ॥ युग्मं || इइत्यपरलोकश्री- पुंजाविव तदंगजौ ॥ विलोक्य जैम्यां नूपानां । निराशमभवन्मनः ॥ ३८ ॥ विशेषेण कलापुंज - मिव वीक्ष्य नलं नृपाः || स्वस्यापि विस्मरंतिस्म । विवादाशास्तु दूरतः ॥ ३७ ॥ अथ प्रसाधयामासु - रनवद्याः पुरंध्रयः ॥ स्वयंवरं समानेतुं । दवदंतीमनेकधा ॥ ४० ॥ पादयोः शुशु तस्याः । सरसो यावकश्वः ॥ अनुराग इव कोणी-भुंजां लग्नोऽयमंगवान् ॥ ४१ ॥ प्रशस्तिरिव कंदर्प - भूमिपालस्य जाग्रती ॥ कपोल योर्बजौ तस्याः । कस्तूरीपत्रवल्लरी ॥ ४२ ॥ रराज जूट तस्या । मल्लिकामाख्यमुज्ज्वलं ॥ नक्षत्राणीव संप्रापु-र्मुखचंदमिवासितुं ॥ ४३ ॥ ૪૫ For Private And Personal वृत्ति ॥ ३५३ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy